B 325-6 Grahaṇadarpaṇa
Manuscript culture infobox
Filmed in: B 325/6
Title: Grahaṇadarpaṇa
Dimensions: 26.5 x 10.4 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:
Reel No. B 325/6
Inventory No. 40202
Title Grahadarpaṇa
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.5 x 10.2 cm
Binding Hole
Folios 13
Lines per Folio 9–10
Foliation numbers in both margins of the verso side
Place of Deposit NAK
Accession No. 1/1412
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīgurave namaḥ ||
|| yadudgame gāḍhamataḥ parītaṃ jagantavībhūtamivaprabhāti ||
mahonidhirviśva vibhustrimūrttīrravirmudenostusadevadevaḥ || 1 ||
giraṃ gaṇeśaṃ vidhi viṣṇu rudrān gurungrahānarkamukhāśca mūrddhāḥ ||
praṇamya gaurīśvarabhrātanoti vrahnoktatulyaṃ grahadarppaṇākhyaṃ || 2 ||
śākoṃkamedhyāgni 3179 yutaḥ kaleḥ syā chāsrābdapiṃḍaśca yugāvadhīru ||
yugādhikaśceyugaśeṣitausau yugaṃvadaṃtāvya yutaiḥ 4320000 śaradbhiḥ || 3 || (fol. 1v1–4)
End
meṣādigerke dhanureva bhānuḥ karkādikeṣaṭ 6 gṛhataścyu taṃtat ||
tulādigebhārddhayutaṃ mṛgādau cakrācyutaṃ kṣetrapadaṃ tadetat || 36 ||
carajyārka 12 ghāta stribhajyodhṛtaṃstatphalaṃ vargita svākṣa bhāvargayuktaṃ ||
hṛtātatpadenārkanighnīcarajyābhavetsāyamajyātataḥ prāgvadarkaḥ || 37 || (fol. 12v5–8)
Colophon
itīha || || tathādhikāropyagamastṛtīya stripraśna saṃsādhana hetureṣaḥ || ||
ṣaḍbhāṃtarejjeṃṅjamataḥ kubhāsyātayāsame bhānusame ------- /// (fol. 12v8–9)
Microfilm Details
Reel No. B 325/6
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 18-09-2004