B 325-6 Grahaṇadarpaṇa

Template:IP

Manuscript culture infobox

Filmed in: B 325/6
Title: Grahaṇadarpaṇa
Dimensions: 26.5 x 10.4 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1412
Remarks:


Reel No. B 325/6

Inventory No. 40202

Title Grahadarpaṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10.2 cm

Binding Hole

Folios 13

Lines per Folio 9–10

Foliation numbers in both margins of the verso side

Place of Deposit NAK

Accession No. 1/1412

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīgurave namaḥ ||

|| yadudgame gāḍhamataḥ parītaṃ jagantavībhūtamivaprabhāti ||
mahonidhirviśva vibhustrimūrttīrravirmudenostusadevadevaḥ || 1 ||

giraṃ gaṇeśaṃ vidhi viṣṇu rudrān gurungrahānarkamukhāśca mūrddhāḥ ||
praṇamya gaurīśvarabhrātanoti vrahnoktatulyaṃ grahadarppaṇākhyaṃ || 2 ||

śākoṃkamedhyāgni 3179 yutaḥ kaleḥ syā chāsrābdapiṃḍaśca yugāvadhīru ||
yugādhikaśceyugaśeṣitausau yugaṃvadaṃtāvya yutaiḥ 4320000 śaradbhiḥ || 3 || (fol. 1v1–4)

End

meṣādigerke dhanureva bhānuḥ karkādikeṣaṭ 6 gṛhataścyu taṃtat ||
tulādigebhārddhayutaṃ mṛgādau cakrācyutaṃ kṣetrapadaṃ tadetat || 36 ||

carajyārka 12 ghāta stribhajyodhṛtaṃstatphalaṃ vargita svākṣa bhāvargayuktaṃ ||
hṛtātatpadenārkanighnīcarajyābhavetsāyamajyātataḥ prāgvadarkaḥ || 37 || (fol. 12v5–8)

Colophon

itīha ||    || tathādhikāropyagamastṛtīya stripraśna saṃsādhana hetureṣaḥ ||    ||
ṣaḍbhāṃtarejjeṃṅjamataḥ kubhāsyātayāsame bhānusame ------- /// (fol. 12v8–9)


Microfilm Details

Reel No. B 325/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-09-2004